Mahanubhav Panth

वसुदेवसुतं देवम कंस चाणूरमर्दनम |
देवकी परमानंदनंम कृष्ण वंदे जगदगुरूम ||१||

सह्याद्रीशिखरे रम्यंम, अत्रीअनसूयानंदनंम |
स्तम वंदे परमानंदनंम श्री दत्तात्रय जगदगुरु ||२||

फलस्थ नगरे जातं द्वारावत्यानिवासिनाम |
नौम्यहं चक्रपाणीकं जनाकाद्विजनंदनंम ||३||

नेमाम्बोदर संभूतं कान्हवानंत नायकात |
प्रभू नमामी गोविन्दम जीवविद्या विभंजकम ||४||

पुत्रं विशालदेवस्य नित्यमुक्ती प्रदायकम |
माल्हनी परमानंदनंम वंदे श्री चक्रधर विभूम ||५||   


श्री चक्रधरार्पण


दण्डवत प्रणाम

Pavite Parv

जय श्री कृष्ण 

सभी महानुभाव उपदेशियो/ अच्युतगोत्रीयो / जय कृष्णीं धर्मीयोको 

दण्डवत प्रणाम 

पविते पर्व कि हार्दिक शुभकामनाये 



Shri Dattatray Prabhu - Mahanubhav Panth

श्री दत्तात्रय प्रभू की जय 



ओम नमः श्री गुरुदत्तं दत्तदेव जगद्गुरूम ।
निष्कलं निर्गुण वन्दे दत्तात्रय नमोsस्तुते ||




















Mahanubhav Panth - श्री दत्तात्रेय प्रभू महाराज


|| श्री दत्तात्रेय प्रभू महाराज ||

════════════════════════
चिंतामणी स्तोत्र 
अत्रीसुतो महात्मनः
════════════════════════
 श्री दत्तं अनसूयसुतं, अत्रीपुत्रं ऋषीवरम |
ऋषीवंश जटाधारी, चीरायुर्वेश दिगम्बरम ||

अमोघरूप भिक्षूंच, सिंह श्रुंग निवासीनम |
व्याघ्ररूप सदारम्यं नवद्वादश नामना ||

वाक्करदा सत्यवाणीच ब्रम्हचारी सदा गुढम |
नित्याटन पिशिद्वाही उद्धार मुक्तीदायका ||

नित्यामुक्तो गुरुरूपः ध्वापदायी सुखावहम |
इति द्वादश नामानि चातुर्वेषा विश्वासनम ||

इति चिंतामणी स्तोत्र अत्रिसुत महात्मनः |
चातुर्विशंती पठेन अत्रिसुत भवेद्वशी ||

शुक्रदिनेकृतं स्नान एकाग्र मनसा पठेत |
अवर्तेन सहस्त्रेण लाभते वांच्छित फलम ||

◘◘◘◘◘◘◘◘
इति चिंतामणी स्तोत्र समाप्त
  ◘◘◘◘◘◘◘◘

श्री दत्तात्रेय प्रभूमहाराज की जय...
श्री दत्तात्रेय प्रभू अवतार दिवस की बधाई हो...
════════════════════════════════════════════════